Original

हर्षं किमिदमस्थाने कृतवत्यसि बालिशे ।शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥ २ ॥

Segmented

हर्षम् किम् इदम् अस्थाने कृतवत्य् असि बालिशे शोक-सागर-मध्य-स्थम् आत्मानम् न अवबुध्यसे

Analysis

Word Lemma Parse
हर्षम् हर्ष pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अस्थाने अस्थान pos=n,g=n,c=7,n=s
कृतवत्य् कृ pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
बालिशे बालिश pos=a,g=f,c=8,n=s
शोक शोक pos=n,comp=y
सागर सागर pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat