Original

बाल एव हि मातुल्यं भरतो नायितस्त्वया ।संनिकर्षाच्च सौहार्दं जायते स्थावरेष्वपि ॥ १९ ॥

Segmented

बाल एव हि मातुल्यम् भरतो नायितस् त्वया संनिकर्षाच् च सौहार्दम् जायते स्थावरेष्व् अपि

Analysis

Word Lemma Parse
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
मातुल्यम् मातुल्य pos=n,g=n,c=2,n=s
भरतो भरत pos=n,g=m,c=1,n=s
नायितस् नायय् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
संनिकर्षाच् संनिकर्ष pos=n,g=m,c=5,n=s
pos=i
सौहार्दम् सौहार्द pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
स्थावरेष्व् स्थावर pos=a,g=m,c=7,n=p
अपि अपि pos=i