Original

ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् ।देशान्तरं नाययिता लोकान्तरमथापि वा ॥ १८ ॥

Segmented

ध्रुवम् तु भरतम् रामः प्राप्य राज्यम् अकण्टकम्

Analysis

Word Lemma Parse
ध्रुवम् ध्रुवम् pos=i
तु तु pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
अकण्टकम् अकण्टक pos=a,g=n,c=2,n=s