Original

साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे ।सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि ॥ १७ ॥

Segmented

सा अहम् त्वद्-अर्थे सम्प्राप्ता त्वम् तु माम् न अवबुध्यसे या मे त्वम् प्रदेयम् दातुम् इच्छसि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
सम्प्राप्ता सम्प्राप् pos=va,g=f,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रदेयम् प्रदा pos=va,g=n,c=2,n=s,f=krtya
दातुम् दा pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat