Original

असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति ।अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले ॥ १६ ॥

Segmented

असाव् अत्यन्त-निर्भग्नः तव पुत्रो भविष्यति अनाथ-वत् सुखेभ्यः च राज-वंशात् च वत्सले

Analysis

Word Lemma Parse
असाव् अदस् pos=n,g=m,c=1,n=s
अत्यन्त अत्यन्त pos=a,comp=y
निर्भग्नः निर्भज् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
सुखेभ्यः सुख pos=n,g=n,c=5,n=p
pos=i
राज राजन् pos=n,comp=y
वंशात् वंश pos=n,g=n,c=5,n=s
pos=i
वत्सले वत्सल pos=a,g=f,c=8,n=s