Original

न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ।स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥ १४ ॥

Segmented

न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि स्थाप्यमानेषु सर्वेषु सु महान् अनयो भवेत्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
राज्ये राज्य pos=n,g=n,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
भामिनि भामिनी pos=n,g=f,c=8,n=s
स्थाप्यमानेषु स्थापय् pos=va,g=m,c=7,n=p,f=part
सर्वेषु सर्व pos=n,g=m,c=7,n=p
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अनयो अनय pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin