Original

भविता राघवो राजा राघवस्य च यः सुतः ।राजवंशात्तु भरतः कैकेयि परिहास्यते ॥ १३ ॥

Segmented

भविता राघवो राजा राघवस्य च यः सुतः राज-वंशात् तु भरतः कैकेयि परिहास्यते

Analysis

Word Lemma Parse
भविता भू pos=v,p=3,n=s,l=lrt
राघवो राघव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वंशात् वंश pos=n,g=n,c=5,n=s
तु तु pos=i
भरतः भरत pos=n,g=m,c=1,n=s
कैकेयि कैकेयी pos=n,g=f,c=8,n=s
परिहास्यते परिहा pos=v,p=3,n=s,l=lrt