Original

अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे ।शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ॥ १२ ॥

Segmented

अनर्थ-दर्शिन् मौर्ख्यान् न आत्मानम् अवबुध्यसे शोक-व्यसन-विस्तीर्णे मज्जन्ती दुःख-सागरे

Analysis

Word Lemma Parse
अनर्थ अनर्थ pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=f,c=1,n=s
मौर्ख्यान् मौर्ख्य pos=n,g=n,c=5,n=s
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat
शोक शोक pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
विस्तीर्णे विस्तृ pos=va,g=m,c=7,n=s,f=part
मज्जन्ती मज्ज् pos=va,g=f,c=1,n=s,f=part
दुःख दुःख pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s