Original

कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता ।दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत् ॥ ११ ॥

Segmented

कैकेय्या वचनम् श्रुत्वा मन्थरा भृश-दुःखिता दीर्घम् उष्णम् विनिःश्वस्य कैकेयीम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
कैकेय्या कैकेयी pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मन्थरा मन्थरा pos=n,g=f,c=1,n=s
भृश भृश pos=a,comp=y
दुःखिता दुःखित pos=a,g=f,c=1,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
विनिःश्वस्य विनिःश्वस् pos=vi
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan