Original

सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे ।भविष्यति च कल्याणे किमर्थं परितप्यसे ।कौसल्यातोऽतिरिक्तं च स तु शुश्रूषते हि माम् ॥ १० ॥

Segmented

सा त्वम् अभ्युदये प्राप्ते वर्तमाने च मन्थरे भविष्यति च कल्याणे किम् अर्थम् परितप्यसे कौसल्यातो ऽतिरिक्तम् च स तु शुश्रूषते हि माम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अभ्युदये अभ्युदय pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
pos=i
मन्थरे मन्थरा pos=n,g=f,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
कल्याणे कल्याण pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परितप्यसे परितप् pos=v,p=2,n=s,l=lat
कौसल्यातो कौसल्या pos=n,g=f,c=5,n=s
ऽतिरिक्तम् अतिरिच् pos=va,g=n,c=2,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शुश्रूषते शुश्रूष् pos=v,p=3,n=s,l=lat
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s