Original

मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं च तत् ।उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥ १ ॥

Segmented

मन्थरा त्व् अभ्यसूय्य एनाम् उत्सृज्य आभरणम् च तत् उवाच इदम् ततो वाक्यम् कोप-दुःख-समन्विता

Analysis

Word Lemma Parse
मन्थरा मन्थरा pos=n,g=f,c=1,n=s
त्व् तु pos=i
अभ्यसूय्य अभ्यसूय् pos=vi
एनाम् एनद् pos=n,g=f,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
आभरणम् आभरण pos=n,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कोप कोप pos=n,comp=y
दुःख दुःख pos=n,comp=y
समन्विता समन्वित pos=a,g=f,c=1,n=s