Original

मा भूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि ।राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मम ॥ ९ ॥

Segmented

मा भूत् स कालो यत् कष्टम् न माम् शङ्कितुम् अर्हसि राघवः स हि मे भ्राता ज्येष्ठः पितृ-समः मम

Analysis

Word Lemma Parse
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
तद् pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
यत् यत् pos=i
कष्टम् कष्ट pos=n,g=n,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
शङ्कितुम् शङ्क् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
राघवः राघव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s