Original

तमेवमभिभाषन्तमाकाश इव निर्मलः ।भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत् ॥ ८ ॥

Segmented

तम् एवम् अभिभाषन्तम् आकाश इव निर्मलः भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
अभिभाषन्तम् अभिभाष् pos=va,g=m,c=2,n=s,f=part
आकाश आकाश pos=n,g=m,c=1,n=s
इव इव pos=i
निर्मलः निर्मल pos=a,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
गुहम् गुह pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan