Original

कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः ।इयं ते महती सेना शङ्कां जनयतीव मे ॥ ७ ॥

Segmented

कच्चिन् न दुष्टो व्रजसि रामस्य अक्लिष्ट-कर्मणः इयम् ते महती सेना शङ्काम् जनयति इव मे

Analysis

Word Lemma Parse
कच्चिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
दुष्टो दुष् pos=va,g=m,c=1,n=s,f=part
व्रजसि व्रज् pos=v,p=2,n=s,l=lat
रामस्य राम pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महती महत् pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
शङ्काम् शङ्का pos=n,g=f,c=2,n=s
जनयति जनय् pos=v,p=3,n=s,l=lat
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s