Original

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।अब्रवीत्प्राञ्जलिर्वाक्यं गुहो गहनगोचरः ॥ ५ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा राज-पुत्रस्य धीमतः अब्रवीत् प्राञ्जलिः वाक्यम् गुहो गहन-गोचरः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राज राजन् pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
गुहो गुह pos=n,g=m,c=1,n=s
गहन गहन pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s