Original

कतरेण गमिष्यामि भरद्वाजाश्रमं गुह ।गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः ॥ ४ ॥

Segmented

कतरेण गमिष्यामि भरद्वाज-आश्रमम् गुह गहनो ऽयम् भृशम् देशो गङ्गा-अनूपः दुरत्ययः

Analysis

Word Lemma Parse
कतरेण कतर pos=n,g=m,c=3,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
भरद्वाज भरद्वाज pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
गुह गुह pos=n,g=m,c=8,n=s
गहनो गहन pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
देशो देश pos=n,g=m,c=1,n=s
गङ्गा गङ्गा pos=n,comp=y
अनूपः अनूप pos=n,g=m,c=1,n=s
दुरत्ययः दुरत्यय pos=a,g=m,c=1,n=s