Original

इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम् ।अब्रवीद्भरतः श्रीमान्निषादाधिपतिं पुनः ॥ ३ ॥

Segmented

इत्य् उक्त्वा तु महा-तेजाः गुहम् वचनम् उत्तमम् अब्रवीद् भरतः श्रीमान् निषाद-अधिपतिम् पुनः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
गुहम् गुह pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भरतः भरत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
निषाद निषाद pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i