Original

गुहेन सार्धं भरतः समागतो महानुभावः सजनः समाहितः ।सुदुर्मनास्तं भरतं तदा पुनर्गुहः समाश्वासयदग्रजं प्रति ॥ २१ ॥

Segmented

गुहेन सार्धम् भरतः समागतो महा-अनुभावः स जनः समाहितः सु दुर्मनाः तम् भरतम् तदा पुनः गुहः समाश्वासयद् अग्रजम् प्रति

Analysis

Word Lemma Parse
गुहेन गुह pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
भरतः भरत pos=n,g=m,c=1,n=s
समागतो समागम् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
pos=i
जनः जन pos=n,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
सु सु pos=i
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
तदा तदा pos=i
पुनः पुनर् pos=i
गुहः गुह pos=n,g=m,c=1,n=s
समाश्वासयद् समाश्वासय् pos=v,p=3,n=s,l=lan
अग्रजम् अग्रज pos=n,g=m,c=2,n=s
प्रति प्रति pos=i