Original

ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे ।यो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि ॥ २ ॥

Segmented

ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे यो मे त्वम् ईदृशीम् सेनाम् एको ऽभ्यर्चितुम् इच्छसि

Analysis

Word Lemma Parse
ऊर्जितः ऊर्जय् pos=va,g=m,c=1,n=s,f=part
खलु खलु pos=i
ते त्वद् pos=n,g=,c=6,n=s
कामः काम pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
सखे सखि pos=n,g=,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ईदृशीम् ईदृश pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
ऽभ्यर्चितुम् अभ्यर्च् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat