Original

प्रस्रुतः सर्वगात्रेभ्यः स्वेदः शोकाग्निसंभवः ।यथा सूर्यांशुसंतप्तो हिमवान्प्रस्रुतो हिमम् ॥ १८ ॥

Segmented

प्रस्रुतः सर्व-गात्रेभ्यः स्वेदः शोक-अग्नि-सम्भवः यथा सूर्य-अंशु-संतप्तः हिमवान् प्रस्रुतो हिमम्

Analysis

Word Lemma Parse
प्रस्रुतः प्रस्रु pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
गात्रेभ्यः गात्र pos=n,g=n,c=5,n=p
स्वेदः स्वेद pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
यथा यथा pos=i
सूर्य सूर्य pos=n,comp=y
अंशु अंशु pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
प्रस्रुतो प्रस्रु pos=va,g=m,c=1,n=s,f=part
हिमम् हिम pos=n,g=n,c=2,n=s