Original

रामचिन्तामयः शोको भरतस्य महात्मनः ।उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः ॥ १६ ॥

Segmented

राम-चिन्ता-मयः शोको भरतस्य महात्मनः उपस्थितो ह्य् अनर्हस्य धर्म-प्रेक्षस्य तादृशः

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
चिन्ता चिन्ता pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
शोको शोक pos=n,g=m,c=1,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
उपस्थितो उपस्था pos=va,g=m,c=1,n=s,f=part
ह्य् हि pos=i
अनर्हस्य अनर्ह pos=a,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
प्रेक्षस्य प्रेक्षा pos=n,g=m,c=6,n=s
तादृशः तादृश pos=a,g=m,c=1,n=s