Original

संनिवेश्य स तां सेनां गुहेन परितोषितः ।शत्रुघ्नेन सह श्रीमाञ्शयनं पुनरागमत् ॥ १५ ॥

Segmented

संनिवेश्य स ताम् सेनाम् गुहेन परितोषितः शत्रुघ्नेन सह श्रीमाञ् शयनम् पुनः आगमत्

Analysis

Word Lemma Parse
संनिवेश्य संनिवेशय् pos=vi
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
गुहेन गुह pos=n,g=m,c=3,n=s
परितोषितः परितोषय् pos=va,g=m,c=1,n=s,f=part
शत्रुघ्नेन शत्रुघ्न pos=n,g=m,c=3,n=s
सह सह pos=i
श्रीमाञ् श्रीमत् pos=a,g=m,c=1,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
आगमत् आगम् pos=v,p=3,n=s,l=lun