Original

एवं संभाषमाणस्य गुहस्य भरतं तदा ।बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत ॥ १४ ॥

Segmented

एवम् सम्भाषमाणस्य गुहस्य भरतम् तदा बभौ नष्ट-प्रभः सूर्यो रजनी च अभ्यवर्तत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सम्भाषमाणस्य सम्भाष् pos=va,g=m,c=6,n=s,f=part
गुहस्य गुह pos=n,g=m,c=6,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
तदा तदा pos=i
बभौ भा pos=v,p=3,n=s,l=lit
नष्ट नश् pos=va,comp=y,f=part
प्रभः प्रभा pos=n,g=m,c=1,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
रजनी रजनी pos=n,g=f,c=1,n=s
pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan