Original

शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति ।यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ॥ १३ ॥

Segmented

शाश्वती खलु ते कीर्तिः लोकान् अनुचरिष्यति यस् त्वम् कृच्छ्र-गतम् रामम् प्रत्यानयितुम् इच्छसि

Analysis

Word Lemma Parse
शाश्वती शाश्वत pos=a,g=f,c=1,n=s
खलु खलु pos=i
ते त्वद् pos=n,g=,c=6,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अनुचरिष्यति अनुचर् pos=v,p=3,n=s,l=lrt
यस् यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कृच्छ्र कृच्छ्र pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
प्रत्यानयितुम् प्रत्यानी pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat