Original

धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले ।अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ॥ १२ ॥

Segmented

धन्यस् त्वम् न त्वया तुल्यम् पश्यामि जगती-तले अयत्नाद् आगतम् राज्यम् यस् त्वम् त्यक्तुम् इह इच्छसि

Analysis

Word Lemma Parse
धन्यस् धन्य pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
जगती जगती pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
अयत्नाद् अयत्न pos=n,g=m,c=5,n=s
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
यस् यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
त्यक्तुम् त्यज् pos=vi
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat