Original

स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् ।पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः ॥ ११ ॥

Segmented

स तु संहृषित-वदनः श्रुत्वा भरत-भाषितम् पुनः एव अब्रवीत् वाक्यम् भरतम् प्रति हर्षितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
संहृषित संहृष् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
भरत भरत pos=n,comp=y
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
हर्षितः हर्षय् pos=va,g=m,c=1,n=s,f=part