Original

एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् ।प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् ॥ १ ॥

Segmented

एवम् उक्तस् तु भरतो निषाद-अधिपतिम् गुहम् प्रत्युवाच महा-प्राज्ञः वाक्यम् हेतु-अर्थ-संहितम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भरतो भरत pos=n,g=m,c=1,n=s
निषाद निषाद pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
गुहम् गुह pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हेतु हेतु pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part