Original

इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च ।अभिचक्राम भरतं निषादाधिपतिर्गुहः ॥ ९ ॥

Segmented

इत्य् उक्त्वा उपायनम् गृह्य मत्स्य-मांस-मधु च अभिचक्राम भरतम् निषाद-अधिपतिः गुहः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
उपायनम् उपायन pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
मत्स्य मत्स्य pos=n,comp=y
मांस मांस pos=n,comp=y
मधु मधु pos=n,g=n,c=2,n=p
pos=i
अभिचक्राम अभिक्रम् pos=v,p=3,n=s,l=lit
भरतम् भरत pos=n,g=m,c=2,n=s
निषाद निषाद pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
गुहः गुह pos=n,g=m,c=1,n=s