Original

यदा तुष्टस्तु भरतो रामस्येह भविष्यति ।सेयं स्वस्तिमयी सेना गङ्गामद्य तरिष्यति ॥ ८ ॥

Segmented

यदा तुष्टस् तु भरतो रामस्य इह भविष्यति सा इयम् स्वस्ति-मयी सेना गङ्गाम् अद्य तरिष्यति

Analysis

Word Lemma Parse
यदा यदा pos=i
तुष्टस् तुष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भरतो भरत pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
इह इह pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
स्वस्ति स्वस्ति pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अद्य अद्य pos=i
तरिष्यति तृ pos=v,p=3,n=s,l=lrt