Original

तिष्ठन्तु सर्वदाशाश्च गङ्गामन्वाश्रिता नदीम् ।बलयुक्ता नदीरक्षा मांसमूलफलाशनाः ॥ ६ ॥

Segmented

तिष्ठन्तु सर्व-दाशाः च गङ्गाम् अन्वाश्रिता नदीम् बल-युक्ताः नदी-रक्षा मांस-मूल-फल-अशनाः

Analysis

Word Lemma Parse
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
सर्व सर्व pos=n,comp=y
दाशाः दाश pos=n,g=m,c=1,n=p
pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अन्वाश्रिता अन्वाश्रि pos=va,g=f,c=1,n=s,f=part
नदीम् नदी pos=n,g=f,c=2,n=s
बल बल pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
नदी नदी pos=n,comp=y
रक्षा रक्षा pos=n,g=m,c=1,n=p
मांस मांस pos=n,comp=y
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p