Original

भर्ता चैव सखा चैव रामो दाशरथिर्मम ।तस्यार्थकामाः संनद्धा गङ्गानूपेऽत्र तिष्ठत ॥ ५ ॥

Segmented

भर्ता च एव सखा च एव रामो दाशरथिः मम तस्य अर्थ-कामाः संनद्धा गङ्गा-अनूपे ऽत्र तिष्ठत

Analysis

Word Lemma Parse
भर्ता भर्तृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सखा सखि pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
रामो राम pos=n,g=m,c=1,n=s
दाशरथिः दाशरथि pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
संनद्धा संनह् pos=va,g=m,c=1,n=p,f=part
गङ्गा गङ्गा pos=n,comp=y
अनूपे अनूप pos=n,g=m,c=7,n=s
ऽत्र अत्र pos=i
तिष्ठत स्था pos=v,p=2,n=p,l=lot