Original

अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ।भरतः कैकेयीपुत्रो हन्तुं समधिगच्छति ॥ ४ ॥

Segmented

अथ दाशरथिम् रामम् पित्रा राज्याद् विवासितम् भरतः कैकेयी-पुत्रः हन्तुम् समधिगच्छति

Analysis

Word Lemma Parse
अथ अथ pos=i
दाशरथिम् दाशरथि pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
राज्याद् राज्य pos=n,g=n,c=5,n=s
विवासितम् विवासय् pos=va,g=m,c=2,n=s,f=part
भरतः भरत pos=n,g=m,c=1,n=s
कैकेयी कैकेयी pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
हन्तुम् हन् pos=vi
समधिगच्छति समधिगम् pos=v,p=3,n=s,l=lat