Original

स एष हि महाकायः कोविदारध्वजो रथे ।बन्धयिष्यति वा दाशानथ वास्मान्वधिष्यति ॥ ३ ॥

Segmented

स एष हि महा-कायः कोविदार-ध्वजः रथे बन्धयिष्यति वा दाशान् अथ वा अस्मान् वधिष्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
कोविदार कोविदार pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
बन्धयिष्यति बन्धय् pos=v,p=3,n=s,l=lrt
वा वा pos=i
दाशान् दाश pos=n,g=m,c=2,n=p
अथ अथ pos=i
वा वा pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
वधिष्यति वध् pos=v,p=3,n=s,l=lrt