Original

आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् ।अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥ १७ ॥

Segmented

आशंसे सु आशिता सेना वत्स्यति इमाम् विभावरीम् अर्चितो विविधैः कामैः श्वः स सैन्यः गमिष्यसि

Analysis

Word Lemma Parse
आशंसे आशंस् pos=v,p=1,n=s,l=lat
सु सु pos=i
आशिता आशय् pos=va,g=f,c=1,n=s,f=part
सेना सेना pos=n,g=f,c=1,n=s
वत्स्यति वस् pos=v,p=3,n=s,l=lrt
इमाम् इदम् pos=n,g=f,c=2,n=s
विभावरीम् विभावरी pos=n,g=f,c=2,n=s
अर्चितो अर्चय् pos=va,g=m,c=1,n=s,f=part
विविधैः विविध pos=a,g=m,c=3,n=p
कामैः काम pos=n,g=m,c=3,n=p
श्वः श्वस् pos=i
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt