Original

अस्ति मूलं फलं चैव निषादैः समुपाहृतम् ।आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत् ॥ १६ ॥

Segmented

अस्ति मूलम् फलम् च एव निषादैः समुपाहृतम् आर्द्रम् च मांसम् शुष्कम् च वन्यम् च उच्चावचम् महत्

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
मूलम् मूल pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
निषादैः निषाद pos=n,g=m,c=3,n=p
समुपाहृतम् समुपाहृ pos=va,g=n,c=1,n=s,f=part
आर्द्रम् आर्द्र pos=a,g=n,c=1,n=s
pos=i
मांसम् मांस pos=n,g=n,c=1,n=s
शुष्कम् शुष्क pos=a,g=n,c=1,n=s
pos=i
वन्यम् वन्य pos=a,g=n,c=1,n=s
pos=i
उच्चावचम् उच्चावच pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s