Original

निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम् ।निवेदयामस्ते सर्वे स्वके दाशकुले वस ॥ १५ ॥

Segmented

निष्कुटः च एव देशो ऽयम् वञ्चिताः च अपि ते वयम् निवेदयामस् ते सर्वे स्वके दाश-कुले वस

Analysis

Word Lemma Parse
निष्कुटः निष्कुट pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
देशो देश pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वञ्चिताः वञ्चय् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
निवेदयामस् निवेदय् pos=v,p=1,n=p,l=lat
ते त्वद् pos=n,g=,c=4,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
स्वके स्वक pos=a,g=n,c=7,n=s
दाश दाश pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
वस वस् pos=v,p=2,n=s,l=lot