Original

लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः ।आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत् ॥ १४ ॥

Segmented

लब्ध्वा अभ्यनुज्ञाम् संहृष्टो ज्ञातिभिः परिवारितः आगम्य भरतम् प्रह्वो गुहो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
लब्ध्वा लभ् pos=vi
अभ्यनुज्ञाम् अभ्यनुज्ञा pos=n,g=f,c=2,n=s
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
आगम्य आगम् pos=vi
भरतम् भरत pos=n,g=m,c=2,n=s
प्रह्वो प्रह्व pos=a,g=m,c=1,n=s
गुहो गुह pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan