Original

एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम् ।उवाच वचनं शीघ्रं गुहः पश्यतु मामिति ॥ १३ ॥

Segmented

एतत् तु वचनम् श्रुत्वा सुमन्त्राद् भरतः शुभम् उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सुमन्त्राद् सुमन्त्र pos=n,g=m,c=5,n=s
भरतः भरत pos=n,g=m,c=1,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
गुहः गुह pos=n,g=m,c=1,n=s
पश्यतु पश् pos=v,p=3,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i