Original

तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः ।असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ॥ १२ ॥

Segmented

तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद-अधिपः गुहः असंशयम् विजानीते यत्र तौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
पश्यतु पश् pos=v,p=3,n=s,l=lot
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
निषाद निषाद pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
गुहः गुह pos=n,g=m,c=1,n=s
असंशयम् असंशय pos=a,g=n,c=2,n=s
विजानीते विज्ञा pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d