Original

एष ज्ञातिसहस्रेण स्थपतिः परिवारितः ।कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ॥ ११ ॥

Segmented

एष ज्ञाति-सहस्रेण स्थपतिः परिवारितः कुशलो दण्डक-अरण्ये वृद्धो भ्रातुः च ते सखा

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ज्ञाति ज्ञाति pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
स्थपतिः स्थपति pos=n,g=m,c=1,n=s
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
कुशलो कुशल pos=a,g=m,c=1,n=s
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s