Original

तमायान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान् ।भरतायाचचक्षेऽथ विनयज्ञो विनीतवत् ॥ १० ॥

Segmented

तम् आयान्तम् तु सम्प्रेक्ष्य सूत-पुत्रः प्रतापवान् भरताय आचचक्षे ऽथ विनय-ज्ञः विनीत-वत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
सूत सूत pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
भरताय भरत pos=n,g=m,c=4,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
विनय विनय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i