Original

ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् ।निषादराजो दृष्ट्वैव ज्ञातीन्संत्वरितोऽब्रवीत् ॥ १ ॥

Segmented

ततो निविष्टाम् ध्वजिनीम् गङ्गाम् अन्वाश्रिताम् नदीम् निषाद-राजः दृष्ट्वा एव ज्ञातीन् संत्वरितो ऽब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निविष्टाम् निविश् pos=va,g=f,c=2,n=s,f=part
ध्वजिनीम् ध्वजिनी pos=n,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अन्वाश्रिताम् अन्वाश्रि pos=va,g=f,c=2,n=s,f=part
नदीम् नदी pos=n,g=f,c=2,n=s
निषाद निषाद pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
संत्वरितो संत्वर् pos=va,g=m,c=1,n=s,f=part
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan