Original

दृष्ट एव हि नः शोकमपनेष्यति राघवः ।तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः ॥ ९ ॥

Segmented

दृष्ट एव हि नः शोकम् अपनेष्यति राघवः तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः

Analysis

Word Lemma Parse
दृष्ट दृश् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
शोकम् शोक pos=n,g=m,c=2,n=s
अपनेष्यति अपनी pos=v,p=3,n=s,l=lrt
राघवः राघव pos=n,g=m,c=1,n=s
तमः तमस् pos=n,g=n,c=2,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
समुद्यन्न् समुदि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s