Original

प्रयाताश्चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम् ।तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः ॥ ७ ॥

Segmented

प्रयाताः च आर्य-संघाताः रामम् द्रष्टुम् स लक्ष्मणम् तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट-मानसाः

Analysis

Word Lemma Parse
प्रयाताः प्रया pos=va,g=m,c=1,n=p,f=part
pos=i
आर्य आर्य pos=a,comp=y
संघाताः संघात pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
कथाः कथा pos=n,g=f,c=2,n=p
चित्राः चित्र pos=a,g=f,c=2,n=p
कुर्वाणा कृ pos=va,g=m,c=1,n=p,f=part
हृष्ट हृष् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p