Original

कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।रामानयनसंहृष्टा ययुर्यानेन भास्वता ॥ ६ ॥

Segmented

कैकेयी च सुमित्रा च कौसल्या च यशस्विनी राम-आनयन-संहृः ययुः यानेन भास्वता

Analysis

Word Lemma Parse
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
pos=i
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
pos=i
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
राम राम pos=n,comp=y
आनयन आनयन pos=n,comp=y
संहृः संहृष् pos=va,g=f,c=1,n=p,f=part
ययुः या pos=v,p=3,n=p,l=lit
यानेन यान pos=n,g=n,c=3,n=s
भास्वता भास्वत् pos=a,g=n,c=3,n=s