Original

शतं सहस्राण्यश्वानां समारूढानि राघवम् ।अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ ५ ॥

Segmented

शतम् सहस्राण्य् अश्वानाम् समारूढानि राघवम् अन्वयुः भरतम् यान्तम् राज-पुत्रम् यशस्विनम्

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
सहस्राण्य् सहस्र pos=n,g=n,c=1,n=p
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
समारूढानि समारुह् pos=va,g=n,c=1,n=p,f=part
राघवम् राघव pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
भरतम् भरत pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s