Original

षष्ठी रथसहस्राणि धन्विनो विविधायुधाः ।अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ ४ ॥

Segmented

षष्ठी रथ-सहस्राणि धन्विनो विविध-आयुधाः अन्वयुः भरतम् यान्तम् राज-पुत्रम् यशस्विनम्

Analysis

Word Lemma Parse
षष्ठी षष्ठी pos=n,g=f,c=1,n=s
रथ रथ pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
धन्विनो धन्विन् pos=n,g=m,c=1,n=p
विविध विविध pos=a,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
भरतम् भरत pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s