Original

नवनागसहस्राणि कल्पितानि यथाविधि ।अन्वयुर्भरतं यान्तमिक्ष्वाकु कुलनन्दनम् ॥ ३ ॥

Segmented

नव-नाग-सहस्राणि कल्पितानि यथाविधि अन्वयुः भरतम् यान्तम् इक्ष्वाकु-कुल-नन्दनम्

Analysis

Word Lemma Parse
नव नवन् pos=n,comp=y
नाग नाग pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
कल्पितानि कल्पय् pos=va,g=n,c=1,n=p,f=part
यथाविधि यथाविधि pos=i
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
भरतम् भरत pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s