Original

निवेश्य गङ्गामनु तां महानदीं चमूं विधानैः परिबर्ह शोभिनीम् ।उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्तनम् ॥ २३ ॥

Segmented

निवेश्य गङ्गाम् अनु ताम् महानदीम् चमूम् विधानैः परिबर्ह-शोभिन् उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्तनम्

Analysis

Word Lemma Parse
निवेश्य निवेशय् pos=vi
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अनु अनु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
महानदीम् महानदी pos=n,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
विधानैः विधान pos=n,g=n,c=3,n=p
परिबर्ह परिबर्ह pos=n,comp=y
शोभिन् शोभिन् pos=a,g=f,c=2,n=s
उवास वस् pos=v,p=3,n=s,l=lit
रामस्य राम pos=n,g=m,c=6,n=s
तदा तदा pos=i
महात्मनो महात्मन् pos=a,g=m,c=6,n=s
विचिन्तयानो विचिन्तय् pos=va,g=m,c=1,n=s,f=part
भरतो भरत pos=n,g=m,c=1,n=s
निवर्तनम् निवर्तन pos=n,g=n,c=2,n=s