Original

तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः ।न्यवेशयंस्तांश्छन्देन स्वेन स्वेन पृथक्पृथक् ॥ २२ ॥

Segmented

तस्य एवम् ब्रुवतो ऽमात्यास् तथा इति उक्त्वा समाहिताः न्यवेशयंस् तांः छन्देन स्वेन स्वेन पृथक् पृथक्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
ऽमात्यास् अमात्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
समाहिताः समाहित pos=a,g=m,c=1,n=p
न्यवेशयंस् निवेशय् pos=v,p=3,n=p,l=lan
तांः तद् pos=n,g=m,c=2,n=p
छन्देन छन्द pos=n,g=m,c=3,n=s
स्वेन स्व pos=a,g=m,c=3,n=s
स्वेन स्व pos=a,g=m,c=3,n=s
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i